Śrīkoṣa
Chapter 49

Verse 49.39

वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते।
अस्पृश्यैश्च तथा स्पृष्टे महिष्याज्यादिभिर्हुते।। 49.39 ।।