Śrīkoṣa
Chapter 49

Verse 49.44

मुख्याग्नौ यदि कुर्वीत पुनरग्निं प्रकल्पयेत्।
समित्परिधिदर्भाणां कूर्चानां हविषामपि।। 49.44 ।।