Śrīkoṣa
Chapter 49

Verse 49.46

हुतं निरर्थकं सर्वं तस्मात् तानि तु संभ्रियात्।
सर्वथा होमकार्येषु तिलमाज्यं न लोपयेत्।। 49.46 ।।