Śrīkoṣa
Chapter 49

Verse 49.48

अकस्मात् पञ्चमो वापि पतितः पातकी तु वा।
कुष्ठी वाप्यङ्गहीनो वा प्रेताशौचविगर्हितः।। 49.48 ।।