Śrīkoṣa
Chapter 49

Verse 49.49

रजस्वला वा प्रविशेच्छालां देशिकसत्तमः।
सर्ववस्तूनि संत्यज्य घटादीनि यथापुरम्।। 49.49 ।।