Śrīkoṣa
Chapter 49

Verse 49.50

पर्यग्निकरणं कृत्वा गोमयेनानुलिप्य च।
पुण्याहवारिणा प्रोक्ष्य घटादीन् स्थापयेत् पुनः।। 49.50 ।।