Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.52
Previous
Next
Original
शान्तिहोमं च कुर्वीत कुर्यात् कर्म च पूर्ववत्।
सहस्रं ब्राह्मणान् देवि भोजयेत् प्रभुसत्तमः।। 49.52 ।।
Previous Verse
Next Verse