Śrīkoṣa
Chapter 49

Verse 49.52

शान्तिहोमं च कुर्वीत कुर्यात् कर्म च पूर्ववत्।
सहस्रं ब्राह्मणान् देवि भोजयेत् प्रभुसत्तमः।। 49.52 ।।