Śrīkoṣa
Chapter 49

Verse 49.55

प्रतिष्ठाङ्गं जले वासो नयनोन्मीलनं तथा।
शयनं चाभिषेकं च मन्त्रन्यसनमेव च।। 49.55 ।।