Śrīkoṣa
Chapter 49

Verse 49.57

चक्राब्जपूजनं चैव कालयोर्होम एव च।
बीजावापं कुम्भपूजा वेदपारायाणं तथा।। 49.57 ।।