Śrīkoṣa
Chapter 49

Verse 49.63

दुःखितो वार्चकः पूजामकरोद्यदि वै हरेः।
तद्दोषशान्तये देवं पञ्चविंशतिभिर्घटैः।। 49.63 ।।