Śrīkoṣa
Chapter 49

Verse 49.65

ततः पूजां प्रकुर्वीत देशिकेन्द्रो यथाक्रमम्।
अवगाहस्नानपूर्वं पादशौचमथाचमम्।। 49.65 ।।