Śrīkoṣa
Chapter 49

Verse 49.66

प्रोक्षणं पुण्यसलिलैर्मन्त्रन्यसनमेव च।
भूतशुद्धिं च हृद्यागं पीठकल्पनमेव च।। 49.66 ।।