Śrīkoṣa
Chapter 49

Verse 49.67

निर्माल्यादिविसर्गं च स्थानशुद्धिं भृगोः सुते।
बिम्बशुद्धिं ततो देवं पूजयेच्च यथाक्रमम्।। 49.67 ।।