Śrīkoṣa
Chapter 49

Verse 49.74

तथा मधूकहेरण्डपुंनागफलसंभवैः।
तैलेर्नरानुभूतैश्च वस्त्रखण्डैश्च वर्तिभिः।। 49.74 ।।