Śrīkoṣa
Chapter 49

Verse 49.75

दीपयित्वा गुरुः पूजां करोति यदि वै रमे।
देवस्य संनिधिर्न स्यात् तद्दोषस्य प्रशान्तये।। 49.75 ।।