Śrīkoṣa
Chapter 49

Verse 49.76

संशोध्य दीपपात्राणि गोघृतैर्दीपयेत् पुनः।
पञ्चविंशतिभिर्देवं कलशैः स्नापयेत् पुरा।। 49.76 ।।