Śrīkoṣa
Chapter 49

Verse 49.82

आलयस्य बहिस्थाने न कुर्यादभिषेचनम्।
व्यत्यासं यदि कुर्वीत जपेन्मूलायुतं गुरुः।। 49.82 ।।