Śrīkoṣa
Chapter 49

Verse 49.83

धूपपात्रं दीपपात्रमर्घ्यादीनां च भाजनम्।
नीराजनार्थपात्रं च छत्रं घण्टा च चामरे।। 49.83 ।।