Śrīkoṣa
Chapter 49

Verse 49.85

पुनः संधाय तत्तच्च पञ्चगव्येन शोधयेत्।
प्रतिष्ठाकालमारभ्य पूजाकाले तु यत्कृतम्।। 49.85 ।।