Śrīkoṣa
Chapter 49

Verse 49.98

यथा वैकुण्ठलोकेऽहं स्वयंव्यक्ते तथैव च।
अत्र मां पूजकः को नु नित्यं पूजयति प्रिये।। 49.98 ।।