Śrīkoṣa
Chapter 1

Verse 1.46

[पूजामपि च कृत्वा मां पुरःस्थितमथो हरिः।]
उपदिष्टमिदं शास्त्रं पावनं मोक्षसाधकम्।। 1.46 ।।