Śrīkoṣa
Chapter 49

Verse 49.101

अतस्तेषां च बिम्बानां पूजालोपो न विद्यते।
तथापि मानुषे लोके स्वयंव्यक्तादिषु प्रिये।। 49.101 ।।