Śrīkoṣa
Chapter 49

Verse 49.108

लयायागं भोगयागं क्रियाहीनमथापि वा।
मन्त्रमुद्राविहीनं च विपर्यासेन वा कृतम्।। 49.108 ।।