Śrīkoṣa
Chapter 49

Verse 49.113

अनर्च्य मूलबिम्बं वा समकालेन वा रमे।
व्यत्यासेन च वा कुर्यात् पूजनं गुरुसत्तमः।। 49.113 ।।