Śrīkoṣa
Chapter 49

Verse 49.115

अलंकारासनान्ते तु कुर्यान्नीराजनं हरेः।
न कुर्याद्यदि मोहेन मूलमन्त्रशतं जपेत्।। 49.115 ।।