Śrīkoṣa
Chapter 49

Verse 49.117

पतितैः श्वसृगालाद्यैर्दृष्टं वा मूषिकादिभिः।
आघ्रातं मक्षिकाभिश्च सेवितं च पिपीलिकैः।। 49.117 ।।