Śrīkoṣa
Chapter 49

Verse 49.121

जुहुयान्मूलमन्त्रेण सहस्रेण गुरूत्तमः।
शान्तिहोमं च कृत्वैव पूनः पूजां समाचरेत्।। 49.121 ।।