Śrīkoṣa
Chapter 49

Verse 49.132

निवेदयेच्च देवाय विशेषयजनैः सह।
मात्रादानविहीने तु शान्तिहोमं समाचरेत्।। 49.132 ।।