Śrīkoṣa
Chapter 49

Verse 49.134

पूजकेन तु मध्याह्ने होतव्यं न कृतं यदि।
रात्रिहोमेन सहितं द्विगुणं जुहुयाद् गुरुः।। 49.134 ।।