Śrīkoṣa
Chapter 49

Verse 49.138

मूलमन्त्रसहस्रेण शान्तिं च जुहुयात्ततः।
तत्कालद्विगुणैर्द्रव्यैः पूर्णाहुत्या च भामिनि।। 49.138 ।।