Śrīkoṣa
Chapter 49

Verse 49.140

बलिहीने त्वित्थमेव विशेषः कथ्यतेऽधुना।
आवाहिते बलिद्रव्ये देवे च पतिते यदि।। 49.140 ।।