Śrīkoṣa
Chapter 49

Verse 49.143

शान्तिहोमं च कुर्वीत मूलमन्त्रशतं जपेत्।
यानाद् बिम्बे निपतिते स्पृष्टे वा पतितादिभिः।। 49.143 ।।