Śrīkoṣa
Chapter 49

Verse 49.150

]
कृत्वोत्सवं वा सायाह्ने रात्रिपूजां समाचरेत्।
द्विजातीनां तु मरणं ग्रामादौ संभवेद्यदि।। 49.150 ।।