Śrīkoṣa
Chapter 49

Verse 49.155

स्त्रीशूद्राणां च बालानां मरणं संभवेद्यदि।
ग्रामादीनां न चाशौचं स्यात् क्षीरोदसंभवे।। 49.155 ।।