Śrīkoṣa
Chapter 49

Verse 49.158

]
विद्यमाने शवे पूजां कुर्याच्चेत् कमलालये।
तत्कालसंस्कृतान्नानि हरये वा निवेदयेत्।। 49.158 ।।