Śrīkoṣa
Chapter 49

Verse 49.167

[अदीक्षितो वार्चकोऽपि पूजकेतरवंशजः।]
दीक्षितोऽपि च सन्यासी क्षत्रियो वैश्य एव वा।। 49.167 ।।