Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.169
Previous
Next
Original
स्त्री वाप्यनुपनीतो वा कुण्डो वा गोलकोऽपि वा।
स्पृशेद्यदि हरिं देवि नवभिः कलसैर्गुरुः।। 49.169 ।।
Previous Verse
Next Verse