Śrīkoṣa
Chapter 49

Verse 49.172

म्लेच्छो वा प्रविशेदन्तः स्पृशेद्वा बिम्बमब्जजे।
तद्गतानि च पात्राणि शुद्धिं कृत्वा यथाविधि।। 49.172 ।।