Śrīkoṣa
Chapter 49

Verse 49.178

अभिषिच्य घृतैर्देवं प्रोक्षणं च समाचरेत्।
शूद्रस्य वानुलोमानां शवैः स्पृष्टेऽथ दूषिते।। 49.178 ।।