Śrīkoṣa
Chapter 49

Verse 49.181

सर्वत्र बाह्मणानां च सहस्रं भोजयेत् प्रभुः।
[भट्टाचार्यः साधकाश्च तथैव परिचारकाः।। 49.181 ।।