Śrīkoṣa
Chapter 49

Verse 49.182

आसनेष्वासिकां भुक्तिं शयने च यथातथम्।
कुर्युः कर्मण्यधिकृता दोषो नैव तदा भवेत्।। 49.182 ।।