Śrīkoṣa
Chapter 49

Verse 49.184

]
एतेषु पञ्चमाद्येषु यो वा को वापि मानवः।
प्रविष्टो वा मृतो वापि पाकशालां पुरा रमे।। 49.184 ।।