Śrīkoṣa
Chapter 49

Verse 49.185

तत्रस्थाग्निं परित्यज्य कुण्डचुल्लिस्थमप्यथ।
सर्वत्र गोमयालेपं प्रोक्षणं पञ्चगव्यतः।। 49.185 ।।