Śrīkoṣa
Chapter 49

Verse 49.186

पुण्याहसलिलैश्चापि वास्तुहोमादिपूर्वकम्।
प्रतिष्ठाप्य च तच्छालां ततोऽग्निं च यथाविधि।। 49.186 ।।