Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.188
Previous
Next
Original
चण्डालादिषु यातेषु नवभिः कलशैर्हरिम्।
मृतश्चेत् तत्र यः कश्चिद् देवमष्टोत्तरैः शतैः।। 49.188 ।।
Previous Verse
Next Verse