Śrīkoṣa
Chapter 9

Verse 9.19

तदेव वर्तुलं वेदिकंदरं शिखरं घटम्।
अष्टकूटं चतुःशालायुक्तं सप्ताष्टनासिकम्।। 9.19 ।।