Śrīkoṣa
Chapter 49

Verse 49.200

मृगाणां पक्षिणां वापि प्रसवे मृतिवद्भवेत्।
सर्वत्र गोमयालेपो ब्राह्मणानां तु भोजनम्।। 49.200 ।।