Śrīkoṣa
Chapter 49

Verse 49.201

प्रोक्षणं पुण्यसलिलैः पञ्चगव्यैस्तथैव च।
आराधनं भगवतो हरेः कुर्याद् विचक्षणः।। 49.201 ।।