Śrīkoṣa
Chapter 49

Verse 49.204

एवं दोषान् गुणान् वीक्ष्य तत्तत्कालोचितान् गुरुः।
प्रायश्चित्तं पुरा कृत्वा नित्यपूजां समाचरेत्।। 49.204 ।।