Śrīkoṣa
Chapter 49

Verse 49.205

रात्रौ पूजां बलेर्दानमुत्सवं च यथाविधि।
यामार्धपूजनं चापि कृत्वा मूलात् ततो रमे।। 49.205 ।।